B 156-25 Saubhāgyatantra (Pārāyaṇavidhi-Pārāyaṇanirūpaṇapaṭala)
Manuscript culture infobox
Filmed in: B 156/25
Title: Saubhāgyatantra
Dimensions: 26.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5064
Remarks:
Reel No. B 156/25
Inventory No. 64176
Title Saubhāgyatantra (Pārāyaṇavidhi-Pārāyaṇanirūpaṇapaṭala)
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 12.0 cm
Binding Hole(s)
Folios 20
Lines per Page 9
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5064
Manuscript Features
The text ends with the 11th chapter (paṭala) called Pārāyaṇanirūpaṇa of the Pārāyaṇavidhi.
There are two exposures of fols. 3v–4r.
Excerpts
«Beginning»
oṁ śrīgaṇeśāya namaḥ ||
akhaṇḍaikarasānandaniṣpaṃdāmṛtavigrahāṃ ||
cinmātrarūpiṇīṃ vidyāṃ vande svānanda〈〈vigra〉〉suṃdarīṃ || 1 ||
atha vakṣye viśeṣeṇa pārāyaṇavidhiṃ parāṃ ||
yasya vijñānamātreṇa sākṣāt paraśivo bhavet || 2 ||
kālasvarūpam ajñātvā siddhaye yo japen manūn ||
koṭi koṭi japenāpi siddhis tasya na jāye(!)te || 3 || (fol. 1v1–4)
«End»
viśeṣas tv atra vijña(!)yaḥs(!) tritrārā dinanityakāḥ ||
mukhavṛtaṃ varṣavidyā ī haṃsa īti(!) saṃgatiḥ || 11 ||
evam āmnāya saṃjñaṃ tu pārāyaṇam udiritam ||
ṣaṭtriṃśatimaṃ(!) pūrvā tu śivasāmrājyadaṃ mahat || 12 ||
pūrṇābhiṣeko śuddhātmā gurubhakto dṛḍhavrataḥ
sa evam ācared bhaktyā nādhikāriparo bhavet || 13 ||
evaṃ yaḥ kū(!)rute bhaktyā pārāyaṇakramāj japaḥ ||
mānuṣe vrarta(!)māno ʼpi saḥ sākṣāt paramaḥ śivaḥ || (fol. 20r4–8)
«Colophon»
ī(!)ti śrīmatsaubhāgyataṃtre pārāyaṇanirūpaṇavidhauḥ(!) pārāyaṇanirūpaṇaṃ nāmaikādaśo(!) paṭalaḥ || 11 || śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī ||
śrīdevyāya<ref>non pāṇini-use</ref> namaḥ || (fol. 20v1–2)
<references/>
Microfilm Details
Reel No. B 156/25
Date of Filming 12-11-1971
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 25-07-2012
Bibliography