B 156-25 Saubhāgyatantra (Pārāyaṇavidhi-Pārāyaṇanirūpaṇapaṭala)

Manuscript culture infobox

Filmed in: B 156/25
Title: Saubhāgyatantra
Dimensions: 26.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5064
Remarks:

Reel No. B 156/25

Inventory No. 64176

Title Saubhāgyatantra (Pārāyaṇavidhi-Pārāyaṇanirūpaṇapaṭala)

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.0 cm

Binding Hole(s)

Folios 20

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5064

Manuscript Features

The text ends with the 11th chapter (paṭala) called Pārāyaṇanirūpaṇa of the Pārāyaṇavidhi.

There are two exposures of fols. 3v–4r.

Excerpts

«Beginning»


oṁ śrīgaṇeśāya namaḥ ||

akhaṇḍaikarasānandaniṣpaṃdāmṛtavigrahāṃ ||

cinmātrarūpiṇīṃ vidyāṃ vande svānanda〈〈vigra〉〉suṃdarīṃ || 1 ||


atha vakṣye viśeṣeṇa pārāyaṇavidhiṃ parāṃ ||

yasya vijñānamātreṇa sākṣāt paraśivo bhavet || 2 ||


kālasvarūpam ajñātvā siddhaye yo japen manūn ||

koṭi koṭi japenāpi siddhis tasya na jāye(!)te || 3 || (fol. 1v1–4)


«End»


viśeṣas tv atra vijña(!)yaḥs(!) tritrārā dinanityakāḥ ||


mukhavṛtaṃ varṣavidyā ī haṃsa īti(!) saṃgatiḥ || 11 ||


evam āmnāya saṃjñaṃ tu pārāyaṇam udiritam ||

ṣaṭtriṃśatimaṃ(!) pūrvā tu śivasāmrājyadaṃ mahat || 12 ||


pūrṇābhiṣeko śuddhātmā gurubhakto dṛḍhavrataḥ

sa evam ācared bhaktyā nādhikāriparo bhavet || 13 ||


evaṃ yaḥ kū(!)rute bhaktyā pārāyaṇakramāj japaḥ ||

mānuṣe vrarta(!)māno ʼpi saḥ sākṣāt paramaḥ śivaḥ || (fol. 20r4–8)


«Colophon»


ī(!)ti śrīmatsaubhāgyataṃtre pārāyaṇanirūpaṇavidhauḥ(!) pārāyaṇanirūpaṇaṃ nāmaikādaśo(!) paṭalaḥ || 11 || śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī ||

śrīdevyāya<ref>non pāṇini-use</ref> namaḥ || (fol. 20v1–2)


<references/>

Microfilm Details

Reel No. B 156/25

Date of Filming 12-11-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 25-07-2012

Bibliography